Declension table of ?gudhyantī

Deva

FeminineSingularDualPlural
Nominativegudhyantī gudhyantyau gudhyantyaḥ
Vocativegudhyanti gudhyantyau gudhyantyaḥ
Accusativegudhyantīm gudhyantyau gudhyantīḥ
Instrumentalgudhyantyā gudhyantībhyām gudhyantībhiḥ
Dativegudhyantyai gudhyantībhyām gudhyantībhyaḥ
Ablativegudhyantyāḥ gudhyantībhyām gudhyantībhyaḥ
Genitivegudhyantyāḥ gudhyantyoḥ gudhyantīnām
Locativegudhyantyām gudhyantyoḥ gudhyantīṣu

Compound gudhyanti - gudhyantī -

Adverb -gudhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria