Declension table of ?gudhyamānā

Deva

FeminineSingularDualPlural
Nominativegudhyamānā gudhyamāne gudhyamānāḥ
Vocativegudhyamāne gudhyamāne gudhyamānāḥ
Accusativegudhyamānām gudhyamāne gudhyamānāḥ
Instrumentalgudhyamānayā gudhyamānābhyām gudhyamānābhiḥ
Dativegudhyamānāyai gudhyamānābhyām gudhyamānābhyaḥ
Ablativegudhyamānāyāḥ gudhyamānābhyām gudhyamānābhyaḥ
Genitivegudhyamānāyāḥ gudhyamānayoḥ gudhyamānānām
Locativegudhyamānāyām gudhyamānayoḥ gudhyamānāsu

Adverb -gudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria