Declension table of ?gudhyamāna

Deva

NeuterSingularDualPlural
Nominativegudhyamānam gudhyamāne gudhyamānāni
Vocativegudhyamāna gudhyamāne gudhyamānāni
Accusativegudhyamānam gudhyamāne gudhyamānāni
Instrumentalgudhyamānena gudhyamānābhyām gudhyamānaiḥ
Dativegudhyamānāya gudhyamānābhyām gudhyamānebhyaḥ
Ablativegudhyamānāt gudhyamānābhyām gudhyamānebhyaḥ
Genitivegudhyamānasya gudhyamānayoḥ gudhyamānānām
Locativegudhyamāne gudhyamānayoḥ gudhyamāneṣu

Compound gudhyamāna -

Adverb -gudhyamānam -gudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria