Declension table of ?gudhyamāna

Deva

MasculineSingularDualPlural
Nominativegudhyamānaḥ gudhyamānau gudhyamānāḥ
Vocativegudhyamāna gudhyamānau gudhyamānāḥ
Accusativegudhyamānam gudhyamānau gudhyamānān
Instrumentalgudhyamānena gudhyamānābhyām gudhyamānaiḥ gudhyamānebhiḥ
Dativegudhyamānāya gudhyamānābhyām gudhyamānebhyaḥ
Ablativegudhyamānāt gudhyamānābhyām gudhyamānebhyaḥ
Genitivegudhyamānasya gudhyamānayoḥ gudhyamānānām
Locativegudhyamāne gudhyamānayoḥ gudhyamāneṣu

Compound gudhyamāna -

Adverb -gudhyamānam -gudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria