Declension table of ?guddhavatī

Deva

FeminineSingularDualPlural
Nominativeguddhavatī guddhavatyau guddhavatyaḥ
Vocativeguddhavati guddhavatyau guddhavatyaḥ
Accusativeguddhavatīm guddhavatyau guddhavatīḥ
Instrumentalguddhavatyā guddhavatībhyām guddhavatībhiḥ
Dativeguddhavatyai guddhavatībhyām guddhavatībhyaḥ
Ablativeguddhavatyāḥ guddhavatībhyām guddhavatībhyaḥ
Genitiveguddhavatyāḥ guddhavatyoḥ guddhavatīnām
Locativeguddhavatyām guddhavatyoḥ guddhavatīṣu

Compound guddhavati - guddhavatī -

Adverb -guddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria