Declension table of ?guddhavat

Deva

NeuterSingularDualPlural
Nominativeguddhavat guddhavantī guddhavatī guddhavanti
Vocativeguddhavat guddhavantī guddhavatī guddhavanti
Accusativeguddhavat guddhavantī guddhavatī guddhavanti
Instrumentalguddhavatā guddhavadbhyām guddhavadbhiḥ
Dativeguddhavate guddhavadbhyām guddhavadbhyaḥ
Ablativeguddhavataḥ guddhavadbhyām guddhavadbhyaḥ
Genitiveguddhavataḥ guddhavatoḥ guddhavatām
Locativeguddhavati guddhavatoḥ guddhavatsu

Adverb -guddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria