Declension table of ?guddhavat

Deva

MasculineSingularDualPlural
Nominativeguddhavān guddhavantau guddhavantaḥ
Vocativeguddhavan guddhavantau guddhavantaḥ
Accusativeguddhavantam guddhavantau guddhavataḥ
Instrumentalguddhavatā guddhavadbhyām guddhavadbhiḥ
Dativeguddhavate guddhavadbhyām guddhavadbhyaḥ
Ablativeguddhavataḥ guddhavadbhyām guddhavadbhyaḥ
Genitiveguddhavataḥ guddhavatoḥ guddhavatām
Locativeguddhavati guddhavatoḥ guddhavatsu

Compound guddhavat -

Adverb -guddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria