सुबन्तावली ?गुच्छपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमागुच्छपत्त्रः गुच्छपत्त्रौ गुच्छपत्त्राः
सम्बोधनम्गुच्छपत्त्र गुच्छपत्त्रौ गुच्छपत्त्राः
द्वितीयागुच्छपत्त्रम् गुच्छपत्त्रौ गुच्छपत्त्रान्
तृतीयागुच्छपत्त्रेण गुच्छपत्त्राभ्याम् गुच्छपत्त्रैः गुच्छपत्त्रेभिः
चतुर्थीगुच्छपत्त्राय गुच्छपत्त्राभ्याम् गुच्छपत्त्रेभ्यः
पञ्चमीगुच्छपत्त्रात् गुच्छपत्त्राभ्याम् गुच्छपत्त्रेभ्यः
षष्ठीगुच्छपत्त्रस्य गुच्छपत्त्रयोः गुच्छपत्त्राणाम्
सप्तमीगुच्छपत्त्रे गुच्छपत्त्रयोः गुच्छपत्त्रेषु

समास गुच्छपत्त्र

अव्यय ॰गुच्छपत्त्रम् ॰गुच्छपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria