सुबन्तावली ?गुच्छकरञ्ज

Roma

पुमान्एकद्विबहु
प्रथमागुच्छकरञ्जः गुच्छकरञ्जौ गुच्छकरञ्जाः
सम्बोधनम्गुच्छकरञ्ज गुच्छकरञ्जौ गुच्छकरञ्जाः
द्वितीयागुच्छकरञ्जम् गुच्छकरञ्जौ गुच्छकरञ्जान्
तृतीयागुच्छकरञ्जेन गुच्छकरञ्जाभ्याम् गुच्छकरञ्जैः गुच्छकरञ्जेभिः
चतुर्थीगुच्छकरञ्जाय गुच्छकरञ्जाभ्याम् गुच्छकरञ्जेभ्यः
पञ्चमीगुच्छकरञ्जात् गुच्छकरञ्जाभ्याम् गुच्छकरञ्जेभ्यः
षष्ठीगुच्छकरञ्जस्य गुच्छकरञ्जयोः गुच्छकरञ्जानाम्
सप्तमीगुच्छकरञ्जे गुच्छकरञ्जयोः गुच्छकरञ्जेषु

समास गुच्छकरञ्ज

अव्यय ॰गुच्छकरञ्जम् ॰गुच्छकरञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria