Declension table of guccha

Deva

MasculineSingularDualPlural
Nominativegucchaḥ gucchau gucchāḥ
Vocativeguccha gucchau gucchāḥ
Accusativeguccham gucchau gucchān
Instrumentalgucchena gucchābhyām gucchaiḥ gucchebhiḥ
Dativegucchāya gucchābhyām gucchebhyaḥ
Ablativegucchāt gucchābhyām gucchebhyaḥ
Genitivegucchasya gucchayoḥ gucchānām
Locativegucche gucchayoḥ guccheṣu

Compound guccha -

Adverb -guccham -gucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria