Declension table of ?guṇitā

Deva

FeminineSingularDualPlural
Nominativeguṇitā guṇite guṇitāḥ
Vocativeguṇite guṇite guṇitāḥ
Accusativeguṇitām guṇite guṇitāḥ
Instrumentalguṇitayā guṇitābhyām guṇitābhiḥ
Dativeguṇitāyai guṇitābhyām guṇitābhyaḥ
Ablativeguṇitāyāḥ guṇitābhyām guṇitābhyaḥ
Genitiveguṇitāyāḥ guṇitayoḥ guṇitānām
Locativeguṇitāyām guṇitayoḥ guṇitāsu

Adverb -guṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria