Declension table of guṇita

Deva

MasculineSingularDualPlural
Nominativeguṇitaḥ guṇitau guṇitāḥ
Vocativeguṇita guṇitau guṇitāḥ
Accusativeguṇitam guṇitau guṇitān
Instrumentalguṇitena guṇitābhyām guṇitaiḥ
Dativeguṇitāya guṇitābhyām guṇitebhyaḥ
Ablativeguṇitāt guṇitābhyām guṇitebhyaḥ
Genitiveguṇitasya guṇitayoḥ guṇitānām
Locativeguṇite guṇitayoḥ guṇiteṣu

Compound guṇita -

Adverb -guṇitam -guṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria