Declension table of guṇībhūtavyaṅgya

Deva

NeuterSingularDualPlural
Nominativeguṇībhūtavyaṅgyam guṇībhūtavyaṅgye guṇībhūtavyaṅgyāni
Vocativeguṇībhūtavyaṅgya guṇībhūtavyaṅgye guṇībhūtavyaṅgyāni
Accusativeguṇībhūtavyaṅgyam guṇībhūtavyaṅgye guṇībhūtavyaṅgyāni
Instrumentalguṇībhūtavyaṅgyena guṇībhūtavyaṅgyābhyām guṇībhūtavyaṅgyaiḥ
Dativeguṇībhūtavyaṅgyāya guṇībhūtavyaṅgyābhyām guṇībhūtavyaṅgyebhyaḥ
Ablativeguṇībhūtavyaṅgyāt guṇībhūtavyaṅgyābhyām guṇībhūtavyaṅgyebhyaḥ
Genitiveguṇībhūtavyaṅgyasya guṇībhūtavyaṅgyayoḥ guṇībhūtavyaṅgyānām
Locativeguṇībhūtavyaṅgye guṇībhūtavyaṅgyayoḥ guṇībhūtavyaṅgyeṣu

Compound guṇībhūtavyaṅgya -

Adverb -guṇībhūtavyaṅgyam -guṇībhūtavyaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria