Declension table of ?guṇībhūtā

Deva

FeminineSingularDualPlural
Nominativeguṇībhūtā guṇībhūte guṇībhūtāḥ
Vocativeguṇībhūte guṇībhūte guṇībhūtāḥ
Accusativeguṇībhūtām guṇībhūte guṇībhūtāḥ
Instrumentalguṇībhūtayā guṇībhūtābhyām guṇībhūtābhiḥ
Dativeguṇībhūtāyai guṇībhūtābhyām guṇībhūtābhyaḥ
Ablativeguṇībhūtāyāḥ guṇībhūtābhyām guṇībhūtābhyaḥ
Genitiveguṇībhūtāyāḥ guṇībhūtayoḥ guṇībhūtānām
Locativeguṇībhūtāyām guṇībhūtayoḥ guṇībhūtāsu

Adverb -guṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria