Declension table of guṇībhāva

Deva

MasculineSingularDualPlural
Nominativeguṇībhāvaḥ guṇībhāvau guṇībhāvāḥ
Vocativeguṇībhāva guṇībhāvau guṇībhāvāḥ
Accusativeguṇībhāvam guṇībhāvau guṇībhāvān
Instrumentalguṇībhāvena guṇībhāvābhyām guṇībhāvaiḥ guṇībhāvebhiḥ
Dativeguṇībhāvāya guṇībhāvābhyām guṇībhāvebhyaḥ
Ablativeguṇībhāvāt guṇībhāvābhyām guṇībhāvebhyaḥ
Genitiveguṇībhāvasya guṇībhāvayoḥ guṇībhāvānām
Locativeguṇībhāve guṇībhāvayoḥ guṇībhāveṣu

Compound guṇībhāva -

Adverb -guṇībhāvam -guṇībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria