सुबन्तावली ?गुणविप्रमुक्त

Roma

पुमान्एकद्विबहु
प्रथमागुणविप्रमुक्तः गुणविप्रमुक्तौ गुणविप्रमुक्ताः
सम्बोधनम्गुणविप्रमुक्त गुणविप्रमुक्तौ गुणविप्रमुक्ताः
द्वितीयागुणविप्रमुक्तम् गुणविप्रमुक्तौ गुणविप्रमुक्तान्
तृतीयागुणविप्रमुक्तेन गुणविप्रमुक्ताभ्याम् गुणविप्रमुक्तैः गुणविप्रमुक्तेभिः
चतुर्थीगुणविप्रमुक्ताय गुणविप्रमुक्ताभ्याम् गुणविप्रमुक्तेभ्यः
पञ्चमीगुणविप्रमुक्तात् गुणविप्रमुक्ताभ्याम् गुणविप्रमुक्तेभ्यः
षष्ठीगुणविप्रमुक्तस्य गुणविप्रमुक्तयोः गुणविप्रमुक्तानाम्
सप्तमीगुणविप्रमुक्ते गुणविप्रमुक्तयोः गुणविप्रमुक्तेषु

समास गुणविप्रमुक्त

अव्यय ॰गुणविप्रमुक्तम् ॰गुणविप्रमुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria