सुबन्तावली ?गुणवत्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमागुणवत्तमम् गुणवत्तमे गुणवत्तमानि
सम्बोधनम्गुणवत्तम गुणवत्तमे गुणवत्तमानि
द्वितीयागुणवत्तमम् गुणवत्तमे गुणवत्तमानि
तृतीयागुणवत्तमेन गुणवत्तमाभ्याम् गुणवत्तमैः
चतुर्थीगुणवत्तमाय गुणवत्तमाभ्याम् गुणवत्तमेभ्यः
पञ्चमीगुणवत्तमात् गुणवत्तमाभ्याम् गुणवत्तमेभ्यः
षष्ठीगुणवत्तमस्य गुणवत्तमयोः गुणवत्तमानाम्
सप्तमीगुणवत्तमे गुणवत्तमयोः गुणवत्तमेषु

समास गुणवत्तम

अव्यय ॰गुणवत्तमम् ॰गुणवत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria