Declension table of ?guṇavatī

Deva

FeminineSingularDualPlural
Nominativeguṇavatī guṇavatyau guṇavatyaḥ
Vocativeguṇavati guṇavatyau guṇavatyaḥ
Accusativeguṇavatīm guṇavatyau guṇavatīḥ
Instrumentalguṇavatyā guṇavatībhyām guṇavatībhiḥ
Dativeguṇavatyai guṇavatībhyām guṇavatībhyaḥ
Ablativeguṇavatyāḥ guṇavatībhyām guṇavatībhyaḥ
Genitiveguṇavatyāḥ guṇavatyoḥ guṇavatīnām
Locativeguṇavatyām guṇavatyoḥ guṇavatīṣu

Compound guṇavati - guṇavatī -

Adverb -guṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria