Declension table of guṇavṛtti

Deva

FeminineSingularDualPlural
Nominativeguṇavṛttiḥ guṇavṛttī guṇavṛttayaḥ
Vocativeguṇavṛtte guṇavṛttī guṇavṛttayaḥ
Accusativeguṇavṛttim guṇavṛttī guṇavṛttīḥ
Instrumentalguṇavṛttyā guṇavṛttibhyām guṇavṛttibhiḥ
Dativeguṇavṛttyai guṇavṛttaye guṇavṛttibhyām guṇavṛttibhyaḥ
Ablativeguṇavṛttyāḥ guṇavṛtteḥ guṇavṛttibhyām guṇavṛttibhyaḥ
Genitiveguṇavṛttyāḥ guṇavṛtteḥ guṇavṛttyoḥ guṇavṛttīnām
Locativeguṇavṛttyām guṇavṛttau guṇavṛttyoḥ guṇavṛttiṣu

Compound guṇavṛtti -

Adverb -guṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria