सुबन्तावली ?गुणत्रयाभास

Roma

पुमान्एकद्विबहु
प्रथमागुणत्रयाभासः गुणत्रयाभासौ गुणत्रयाभासाः
सम्बोधनम्गुणत्रयाभास गुणत्रयाभासौ गुणत्रयाभासाः
द्वितीयागुणत्रयाभासम् गुणत्रयाभासौ गुणत्रयाभासान्
तृतीयागुणत्रयाभासेन गुणत्रयाभासाभ्याम् गुणत्रयाभासैः गुणत्रयाभासेभिः
चतुर्थीगुणत्रयाभासाय गुणत्रयाभासाभ्याम् गुणत्रयाभासेभ्यः
पञ्चमीगुणत्रयाभासात् गुणत्रयाभासाभ्याम् गुणत्रयाभासेभ्यः
षष्ठीगुणत्रयाभासस्य गुणत्रयाभासयोः गुणत्रयाभासानाम्
सप्तमीगुणत्रयाभासे गुणत्रयाभासयोः गुणत्रयाभासेषु

समास गुणत्रयाभास

अव्यय ॰गुणत्रयाभासम् ॰गुणत्रयाभासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria