Declension table of guṇasthānaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeguṇasthānaprakaraṇam guṇasthānaprakaraṇe guṇasthānaprakaraṇāni
Vocativeguṇasthānaprakaraṇa guṇasthānaprakaraṇe guṇasthānaprakaraṇāni
Accusativeguṇasthānaprakaraṇam guṇasthānaprakaraṇe guṇasthānaprakaraṇāni
Instrumentalguṇasthānaprakaraṇena guṇasthānaprakaraṇābhyām guṇasthānaprakaraṇaiḥ
Dativeguṇasthānaprakaraṇāya guṇasthānaprakaraṇābhyām guṇasthānaprakaraṇebhyaḥ
Ablativeguṇasthānaprakaraṇāt guṇasthānaprakaraṇābhyām guṇasthānaprakaraṇebhyaḥ
Genitiveguṇasthānaprakaraṇasya guṇasthānaprakaraṇayoḥ guṇasthānaprakaraṇānām
Locativeguṇasthānaprakaraṇe guṇasthānaprakaraṇayoḥ guṇasthānaprakaraṇeṣu

Compound guṇasthānaprakaraṇa -

Adverb -guṇasthānaprakaraṇam -guṇasthānaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria