Declension table of guṇaka

Deva

NeuterSingularDualPlural
Nominativeguṇakam guṇake guṇakāni
Vocativeguṇaka guṇake guṇakāni
Accusativeguṇakam guṇake guṇakāni
Instrumentalguṇakena guṇakābhyām guṇakaiḥ
Dativeguṇakāya guṇakābhyām guṇakebhyaḥ
Ablativeguṇakāt guṇakābhyām guṇakebhyaḥ
Genitiveguṇakasya guṇakayoḥ guṇakānām
Locativeguṇake guṇakayoḥ guṇakeṣu

Compound guṇaka -

Adverb -guṇakam -guṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria