सुबन्तावली ?गुणग्रहीत्री

Roma

स्त्रीएकद्विबहु
प्रथमागुणग्रहीत्री गुणग्रहीत्र्यौ गुणग्रहीत्र्यः
सम्बोधनम्गुणग्रहीत्रि गुणग्रहीत्र्यौ गुणग्रहीत्र्यः
द्वितीयागुणग्रहीत्रीम् गुणग्रहीत्र्यौ गुणग्रहीत्रीः
तृतीयागुणग्रहीत्र्या गुणग्रहीत्रीभ्याम् गुणग्रहीत्रीभिः
चतुर्थीगुणग्रहीत्र्यै गुणग्रहीत्रीभ्याम् गुणग्रहीत्रीभ्यः
पञ्चमीगुणग्रहीत्र्याः गुणग्रहीत्रीभ्याम् गुणग्रहीत्रीभ्यः
षष्ठीगुणग्रहीत्र्याः गुणग्रहीत्र्योः गुणग्रहीत्रीणाम्
सप्तमीगुणग्रहीत्र्याम् गुणग्रहीत्र्योः गुणग्रहीत्रीषु

समास गुणग्रहीत्रि गुणग्रहीत्री

अव्यय ॰गुणग्रहीत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria