सुबन्तावली ?गुणगन्धवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमागुणगन्धवत् गुणगन्धवन्ती गुणगन्धवती गुणगन्धवन्ति
सम्बोधनम्गुणगन्धवत् गुणगन्धवन्ती गुणगन्धवती गुणगन्धवन्ति
द्वितीयागुणगन्धवत् गुणगन्धवन्ती गुणगन्धवती गुणगन्धवन्ति
तृतीयागुणगन्धवता गुणगन्धवद्भ्याम् गुणगन्धवद्भिः
चतुर्थीगुणगन्धवते गुणगन्धवद्भ्याम् गुणगन्धवद्भ्यः
पञ्चमीगुणगन्धवतः गुणगन्धवद्भ्याम् गुणगन्धवद्भ्यः
षष्ठीगुणगन्धवतः गुणगन्धवतोः गुणगन्धवताम्
सप्तमीगुणगन्धवति गुणगन्धवतोः गुणगन्धवत्सु

अव्यय ॰गुणगन्धवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria