सुबन्तावली ?गुणगन्धवत्

Roma

पुमान्एकद्विबहु
प्रथमागुणगन्धवान् गुणगन्धवन्तौ गुणगन्धवन्तः
सम्बोधनम्गुणगन्धवन् गुणगन्धवन्तौ गुणगन्धवन्तः
द्वितीयागुणगन्धवन्तम् गुणगन्धवन्तौ गुणगन्धवतः
तृतीयागुणगन्धवता गुणगन्धवद्भ्याम् गुणगन्धवद्भिः
चतुर्थीगुणगन्धवते गुणगन्धवद्भ्याम् गुणगन्धवद्भ्यः
पञ्चमीगुणगन्धवतः गुणगन्धवद्भ्याम् गुणगन्धवद्भ्यः
षष्ठीगुणगन्धवतः गुणगन्धवतोः गुणगन्धवताम्
सप्तमीगुणगन्धवति गुणगन्धवतोः गुणगन्धवत्सु

समास गुणगन्धवत्

अव्यय ॰गुणगन्धवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria