Declension table of guṇagāṇa

Deva

NeuterSingularDualPlural
Nominativeguṇagāṇam guṇagāṇe guṇagāṇāni
Vocativeguṇagāṇa guṇagāṇe guṇagāṇāni
Accusativeguṇagāṇam guṇagāṇe guṇagāṇāni
Instrumentalguṇagāṇena guṇagāṇābhyām guṇagāṇaiḥ
Dativeguṇagāṇāya guṇagāṇābhyām guṇagāṇebhyaḥ
Ablativeguṇagāṇāt guṇagāṇābhyām guṇagāṇebhyaḥ
Genitiveguṇagāṇasya guṇagāṇayoḥ guṇagāṇānām
Locativeguṇagāṇe guṇagāṇayoḥ guṇagāṇeṣu

Compound guṇagāṇa -

Adverb -guṇagāṇam -guṇagāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria