Declension table of guṇadoṣa

Deva

NeuterSingularDualPlural
Nominativeguṇadoṣam guṇadoṣe guṇadoṣāṇi
Vocativeguṇadoṣa guṇadoṣe guṇadoṣāṇi
Accusativeguṇadoṣam guṇadoṣe guṇadoṣāṇi
Instrumentalguṇadoṣeṇa guṇadoṣābhyām guṇadoṣaiḥ
Dativeguṇadoṣāya guṇadoṣābhyām guṇadoṣebhyaḥ
Ablativeguṇadoṣāt guṇadoṣābhyām guṇadoṣebhyaḥ
Genitiveguṇadoṣasya guṇadoṣayoḥ guṇadoṣāṇām
Locativeguṇadoṣe guṇadoṣayoḥ guṇadoṣeṣu

Compound guṇadoṣa -

Adverb -guṇadoṣam -guṇadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria