Declension table of ?guṇābhāsakarī

Deva

FeminineSingularDualPlural
Nominativeguṇābhāsakarī guṇābhāsakaryau guṇābhāsakaryaḥ
Vocativeguṇābhāsakari guṇābhāsakaryau guṇābhāsakaryaḥ
Accusativeguṇābhāsakarīm guṇābhāsakaryau guṇābhāsakarīḥ
Instrumentalguṇābhāsakaryā guṇābhāsakarībhyām guṇābhāsakarībhiḥ
Dativeguṇābhāsakaryai guṇābhāsakarībhyām guṇābhāsakarībhyaḥ
Ablativeguṇābhāsakaryāḥ guṇābhāsakarībhyām guṇābhāsakarībhyaḥ
Genitiveguṇābhāsakaryāḥ guṇābhāsakaryoḥ guṇābhāsakarīṇām
Locativeguṇābhāsakaryām guṇābhāsakaryoḥ guṇābhāsakarīṣu

Compound guṇābhāsakari - guṇābhāsakarī -

Adverb -guṇābhāsakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria