Declension table of guṇābhāsakara

Deva

NeuterSingularDualPlural
Nominativeguṇābhāsakaram guṇābhāsakare guṇābhāsakarāṇi
Vocativeguṇābhāsakara guṇābhāsakare guṇābhāsakarāṇi
Accusativeguṇābhāsakaram guṇābhāsakare guṇābhāsakarāṇi
Instrumentalguṇābhāsakareṇa guṇābhāsakarābhyām guṇābhāsakaraiḥ
Dativeguṇābhāsakarāya guṇābhāsakarābhyām guṇābhāsakarebhyaḥ
Ablativeguṇābhāsakarāt guṇābhāsakarābhyām guṇābhāsakarebhyaḥ
Genitiveguṇābhāsakarasya guṇābhāsakarayoḥ guṇābhāsakarāṇām
Locativeguṇābhāsakare guṇābhāsakarayoḥ guṇābhāsakareṣu

Compound guṇābhāsakara -

Adverb -guṇābhāsakaram -guṇābhāsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria