Declension table of guṇābhāsakara

Deva

MasculineSingularDualPlural
Nominativeguṇābhāsakaraḥ guṇābhāsakarau guṇābhāsakarāḥ
Vocativeguṇābhāsakara guṇābhāsakarau guṇābhāsakarāḥ
Accusativeguṇābhāsakaram guṇābhāsakarau guṇābhāsakarān
Instrumentalguṇābhāsakareṇa guṇābhāsakarābhyām guṇābhāsakaraiḥ guṇābhāsakarebhiḥ
Dativeguṇābhāsakarāya guṇābhāsakarābhyām guṇābhāsakarebhyaḥ
Ablativeguṇābhāsakarāt guṇābhāsakarābhyām guṇābhāsakarebhyaḥ
Genitiveguṇābhāsakarasya guṇābhāsakarayoḥ guṇābhāsakarāṇām
Locativeguṇābhāsakare guṇābhāsakarayoḥ guṇābhāsakareṣu

Compound guṇābhāsakara -

Adverb -guṇābhāsakaram -guṇābhāsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria