Declension table of ?guṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeguṇṭhyamānā guṇṭhyamāne guṇṭhyamānāḥ
Vocativeguṇṭhyamāne guṇṭhyamāne guṇṭhyamānāḥ
Accusativeguṇṭhyamānām guṇṭhyamāne guṇṭhyamānāḥ
Instrumentalguṇṭhyamānayā guṇṭhyamānābhyām guṇṭhyamānābhiḥ
Dativeguṇṭhyamānāyai guṇṭhyamānābhyām guṇṭhyamānābhyaḥ
Ablativeguṇṭhyamānāyāḥ guṇṭhyamānābhyām guṇṭhyamānābhyaḥ
Genitiveguṇṭhyamānāyāḥ guṇṭhyamānayoḥ guṇṭhyamānānām
Locativeguṇṭhyamānāyām guṇṭhyamānayoḥ guṇṭhyamānāsu

Adverb -guṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria