Declension table of ?guṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeguṇṭhyamānaḥ guṇṭhyamānau guṇṭhyamānāḥ
Vocativeguṇṭhyamāna guṇṭhyamānau guṇṭhyamānāḥ
Accusativeguṇṭhyamānam guṇṭhyamānau guṇṭhyamānān
Instrumentalguṇṭhyamānena guṇṭhyamānābhyām guṇṭhyamānaiḥ guṇṭhyamānebhiḥ
Dativeguṇṭhyamānāya guṇṭhyamānābhyām guṇṭhyamānebhyaḥ
Ablativeguṇṭhyamānāt guṇṭhyamānābhyām guṇṭhyamānebhyaḥ
Genitiveguṇṭhyamānasya guṇṭhyamānayoḥ guṇṭhyamānānām
Locativeguṇṭhyamāne guṇṭhyamānayoḥ guṇṭhyamāneṣu

Compound guṇṭhyamāna -

Adverb -guṇṭhyamānam -guṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria