Declension table of ?guṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeguṇṭhitavatī guṇṭhitavatyau guṇṭhitavatyaḥ
Vocativeguṇṭhitavati guṇṭhitavatyau guṇṭhitavatyaḥ
Accusativeguṇṭhitavatīm guṇṭhitavatyau guṇṭhitavatīḥ
Instrumentalguṇṭhitavatyā guṇṭhitavatībhyām guṇṭhitavatībhiḥ
Dativeguṇṭhitavatyai guṇṭhitavatībhyām guṇṭhitavatībhyaḥ
Ablativeguṇṭhitavatyāḥ guṇṭhitavatībhyām guṇṭhitavatībhyaḥ
Genitiveguṇṭhitavatyāḥ guṇṭhitavatyoḥ guṇṭhitavatīnām
Locativeguṇṭhitavatyām guṇṭhitavatyoḥ guṇṭhitavatīṣu

Compound guṇṭhitavati - guṇṭhitavatī -

Adverb -guṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria