Declension table of ?guṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativeguṇṭhitavat guṇṭhitavantī guṇṭhitavatī guṇṭhitavanti
Vocativeguṇṭhitavat guṇṭhitavantī guṇṭhitavatī guṇṭhitavanti
Accusativeguṇṭhitavat guṇṭhitavantī guṇṭhitavatī guṇṭhitavanti
Instrumentalguṇṭhitavatā guṇṭhitavadbhyām guṇṭhitavadbhiḥ
Dativeguṇṭhitavate guṇṭhitavadbhyām guṇṭhitavadbhyaḥ
Ablativeguṇṭhitavataḥ guṇṭhitavadbhyām guṇṭhitavadbhyaḥ
Genitiveguṇṭhitavataḥ guṇṭhitavatoḥ guṇṭhitavatām
Locativeguṇṭhitavati guṇṭhitavatoḥ guṇṭhitavatsu

Adverb -guṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria