Declension table of ?guṇṭhita

Deva

NeuterSingularDualPlural
Nominativeguṇṭhitam guṇṭhite guṇṭhitāni
Vocativeguṇṭhita guṇṭhite guṇṭhitāni
Accusativeguṇṭhitam guṇṭhite guṇṭhitāni
Instrumentalguṇṭhitena guṇṭhitābhyām guṇṭhitaiḥ
Dativeguṇṭhitāya guṇṭhitābhyām guṇṭhitebhyaḥ
Ablativeguṇṭhitāt guṇṭhitābhyām guṇṭhitebhyaḥ
Genitiveguṇṭhitasya guṇṭhitayoḥ guṇṭhitānām
Locativeguṇṭhite guṇṭhitayoḥ guṇṭhiteṣu

Compound guṇṭhita -

Adverb -guṇṭhitam -guṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria