Declension table of ?guṇṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeguṇṭhayitavyā guṇṭhayitavye guṇṭhayitavyāḥ
Vocativeguṇṭhayitavye guṇṭhayitavye guṇṭhayitavyāḥ
Accusativeguṇṭhayitavyām guṇṭhayitavye guṇṭhayitavyāḥ
Instrumentalguṇṭhayitavyayā guṇṭhayitavyābhyām guṇṭhayitavyābhiḥ
Dativeguṇṭhayitavyāyai guṇṭhayitavyābhyām guṇṭhayitavyābhyaḥ
Ablativeguṇṭhayitavyāyāḥ guṇṭhayitavyābhyām guṇṭhayitavyābhyaḥ
Genitiveguṇṭhayitavyāyāḥ guṇṭhayitavyayoḥ guṇṭhayitavyānām
Locativeguṇṭhayitavyāyām guṇṭhayitavyayoḥ guṇṭhayitavyāsu

Adverb -guṇṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria