सुबन्तावली ?गुण्ठयितव्य

Roma

पुमान्एकद्विबहु
प्रथमागुण्ठयितव्यः गुण्ठयितव्यौ गुण्ठयितव्याः
सम्बोधनम्गुण्ठयितव्य गुण्ठयितव्यौ गुण्ठयितव्याः
द्वितीयागुण्ठयितव्यम् गुण्ठयितव्यौ गुण्ठयितव्यान्
तृतीयागुण्ठयितव्येन गुण्ठयितव्याभ्याम् गुण्ठयितव्यैः गुण्ठयितव्येभिः
चतुर्थीगुण्ठयितव्याय गुण्ठयितव्याभ्याम् गुण्ठयितव्येभ्यः
पञ्चमीगुण्ठयितव्यात् गुण्ठयितव्याभ्याम् गुण्ठयितव्येभ्यः
षष्ठीगुण्ठयितव्यस्य गुण्ठयितव्ययोः गुण्ठयितव्यानाम्
सप्तमीगुण्ठयितव्ये गुण्ठयितव्ययोः गुण्ठयितव्येषु

समास गुण्ठयितव्य

अव्यय ॰गुण्ठयितव्यम् ॰गुण्ठयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria