Declension table of ?guṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativeguṇṭhayitavyaḥ guṇṭhayitavyau guṇṭhayitavyāḥ
Vocativeguṇṭhayitavya guṇṭhayitavyau guṇṭhayitavyāḥ
Accusativeguṇṭhayitavyam guṇṭhayitavyau guṇṭhayitavyān
Instrumentalguṇṭhayitavyena guṇṭhayitavyābhyām guṇṭhayitavyaiḥ guṇṭhayitavyebhiḥ
Dativeguṇṭhayitavyāya guṇṭhayitavyābhyām guṇṭhayitavyebhyaḥ
Ablativeguṇṭhayitavyāt guṇṭhayitavyābhyām guṇṭhayitavyebhyaḥ
Genitiveguṇṭhayitavyasya guṇṭhayitavyayoḥ guṇṭhayitavyānām
Locativeguṇṭhayitavye guṇṭhayitavyayoḥ guṇṭhayitavyeṣu

Compound guṇṭhayitavya -

Adverb -guṇṭhayitavyam -guṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria