Declension table of ?guṇṭhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeguṇṭhayiṣyat guṇṭhayiṣyantī guṇṭhayiṣyatī guṇṭhayiṣyanti
Vocativeguṇṭhayiṣyat guṇṭhayiṣyantī guṇṭhayiṣyatī guṇṭhayiṣyanti
Accusativeguṇṭhayiṣyat guṇṭhayiṣyantī guṇṭhayiṣyatī guṇṭhayiṣyanti
Instrumentalguṇṭhayiṣyatā guṇṭhayiṣyadbhyām guṇṭhayiṣyadbhiḥ
Dativeguṇṭhayiṣyate guṇṭhayiṣyadbhyām guṇṭhayiṣyadbhyaḥ
Ablativeguṇṭhayiṣyataḥ guṇṭhayiṣyadbhyām guṇṭhayiṣyadbhyaḥ
Genitiveguṇṭhayiṣyataḥ guṇṭhayiṣyatoḥ guṇṭhayiṣyatām
Locativeguṇṭhayiṣyati guṇṭhayiṣyatoḥ guṇṭhayiṣyatsu

Adverb -guṇṭhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria