सुबन्तावली ?गुण्ठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागुण्ठयिष्यन्ती गुण्ठयिष्यन्त्यौ गुण्ठयिष्यन्त्यः
सम्बोधनम्गुण्ठयिष्यन्ति गुण्ठयिष्यन्त्यौ गुण्ठयिष्यन्त्यः
द्वितीयागुण्ठयिष्यन्तीम् गुण्ठयिष्यन्त्यौ गुण्ठयिष्यन्तीः
तृतीयागुण्ठयिष्यन्त्या गुण्ठयिष्यन्तीभ्याम् गुण्ठयिष्यन्तीभिः
चतुर्थीगुण्ठयिष्यन्त्यै गुण्ठयिष्यन्तीभ्याम् गुण्ठयिष्यन्तीभ्यः
पञ्चमीगुण्ठयिष्यन्त्याः गुण्ठयिष्यन्तीभ्याम् गुण्ठयिष्यन्तीभ्यः
षष्ठीगुण्ठयिष्यन्त्याः गुण्ठयिष्यन्त्योः गुण्ठयिष्यन्तीनाम्
सप्तमीगुण्ठयिष्यन्त्याम् गुण्ठयिष्यन्त्योः गुण्ठयिष्यन्तीषु

समास गुण्ठयिष्यन्ति गुण्ठयिष्यन्ती

अव्यय ॰गुण्ठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria