Declension table of ?guṇṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeguṇṭhayiṣyantī guṇṭhayiṣyantyau guṇṭhayiṣyantyaḥ
Vocativeguṇṭhayiṣyanti guṇṭhayiṣyantyau guṇṭhayiṣyantyaḥ
Accusativeguṇṭhayiṣyantīm guṇṭhayiṣyantyau guṇṭhayiṣyantīḥ
Instrumentalguṇṭhayiṣyantyā guṇṭhayiṣyantībhyām guṇṭhayiṣyantībhiḥ
Dativeguṇṭhayiṣyantyai guṇṭhayiṣyantībhyām guṇṭhayiṣyantībhyaḥ
Ablativeguṇṭhayiṣyantyāḥ guṇṭhayiṣyantībhyām guṇṭhayiṣyantībhyaḥ
Genitiveguṇṭhayiṣyantyāḥ guṇṭhayiṣyantyoḥ guṇṭhayiṣyantīnām
Locativeguṇṭhayiṣyantyām guṇṭhayiṣyantyoḥ guṇṭhayiṣyantīṣu

Compound guṇṭhayiṣyanti - guṇṭhayiṣyantī -

Adverb -guṇṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria