Declension table of ?guṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativeguṇṭhanīyam guṇṭhanīye guṇṭhanīyāni
Vocativeguṇṭhanīya guṇṭhanīye guṇṭhanīyāni
Accusativeguṇṭhanīyam guṇṭhanīye guṇṭhanīyāni
Instrumentalguṇṭhanīyena guṇṭhanīyābhyām guṇṭhanīyaiḥ
Dativeguṇṭhanīyāya guṇṭhanīyābhyām guṇṭhanīyebhyaḥ
Ablativeguṇṭhanīyāt guṇṭhanīyābhyām guṇṭhanīyebhyaḥ
Genitiveguṇṭhanīyasya guṇṭhanīyayoḥ guṇṭhanīyānām
Locativeguṇṭhanīye guṇṭhanīyayoḥ guṇṭhanīyeṣu

Compound guṇṭhanīya -

Adverb -guṇṭhanīyam -guṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria