Declension table of ?guṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativeguṇḍitavatī guṇḍitavatyau guṇḍitavatyaḥ
Vocativeguṇḍitavati guṇḍitavatyau guṇḍitavatyaḥ
Accusativeguṇḍitavatīm guṇḍitavatyau guṇḍitavatīḥ
Instrumentalguṇḍitavatyā guṇḍitavatībhyām guṇḍitavatībhiḥ
Dativeguṇḍitavatyai guṇḍitavatībhyām guṇḍitavatībhyaḥ
Ablativeguṇḍitavatyāḥ guṇḍitavatībhyām guṇḍitavatībhyaḥ
Genitiveguṇḍitavatyāḥ guṇḍitavatyoḥ guṇḍitavatīnām
Locativeguṇḍitavatyām guṇḍitavatyoḥ guṇḍitavatīṣu

Compound guṇḍitavati - guṇḍitavatī -

Adverb -guṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria