सुबन्तावली ?गुण्डितवत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | गुण्डितवान् | गुण्डितवन्तौ | गुण्डितवन्तः |
सम्बोधनम् | गुण्डितवन् | गुण्डितवन्तौ | गुण्डितवन्तः |
द्वितीया | गुण्डितवन्तम् | गुण्डितवन्तौ | गुण्डितवतः |
तृतीया | गुण्डितवता | गुण्डितवद्भ्याम् | गुण्डितवद्भिः |
चतुर्थी | गुण्डितवते | गुण्डितवद्भ्याम् | गुण्डितवद्भ्यः |
पञ्चमी | गुण्डितवतः | गुण्डितवद्भ्याम् | गुण्डितवद्भ्यः |
षष्ठी | गुण्डितवतः | गुण्डितवतोः | गुण्डितवताम् |
सप्तमी | गुण्डितवति | गुण्डितवतोः | गुण्डितवत्सु |