Declension table of guṇḍita

Deva

NeuterSingularDualPlural
Nominativeguṇḍitam guṇḍite guṇḍitāni
Vocativeguṇḍita guṇḍite guṇḍitāni
Accusativeguṇḍitam guṇḍite guṇḍitāni
Instrumentalguṇḍitena guṇḍitābhyām guṇḍitaiḥ
Dativeguṇḍitāya guṇḍitābhyām guṇḍitebhyaḥ
Ablativeguṇḍitāt guṇḍitābhyām guṇḍitebhyaḥ
Genitiveguṇḍitasya guṇḍitayoḥ guṇḍitānām
Locativeguṇḍite guṇḍitayoḥ guṇḍiteṣu

Compound guṇḍita -

Adverb -guṇḍitam -guṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria