Declension table of guṇḍita

Deva

MasculineSingularDualPlural
Nominativeguṇḍitaḥ guṇḍitau guṇḍitāḥ
Vocativeguṇḍita guṇḍitau guṇḍitāḥ
Accusativeguṇḍitam guṇḍitau guṇḍitān
Instrumentalguṇḍitena guṇḍitābhyām guṇḍitaiḥ
Dativeguṇḍitāya guṇḍitābhyām guṇḍitebhyaḥ
Ablativeguṇḍitāt guṇḍitābhyām guṇḍitebhyaḥ
Genitiveguṇḍitasya guṇḍitayoḥ guṇḍitānām
Locativeguṇḍite guṇḍitayoḥ guṇḍiteṣu

Compound guṇḍita -

Adverb -guṇḍitam -guṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria