सुबन्तावली ?गुण्डयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | गुण्डयितव्या | गुण्डयितव्ये | गुण्डयितव्याः |
सम्बोधनम् | गुण्डयितव्ये | गुण्डयितव्ये | गुण्डयितव्याः |
द्वितीया | गुण्डयितव्याम् | गुण्डयितव्ये | गुण्डयितव्याः |
तृतीया | गुण्डयितव्यया | गुण्डयितव्याभ्याम् | गुण्डयितव्याभिः |
चतुर्थी | गुण्डयितव्यायै | गुण्डयितव्याभ्याम् | गुण्डयितव्याभ्यः |
पञ्चमी | गुण्डयितव्यायाः | गुण्डयितव्याभ्याम् | गुण्डयितव्याभ्यः |
षष्ठी | गुण्डयितव्यायाः | गुण्डयितव्ययोः | गुण्डयितव्यानाम् |
सप्तमी | गुण्डयितव्यायाम् | गुण्डयितव्ययोः | गुण्डयितव्यासु |