Declension table of ?guṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativeguṇḍayitavyam guṇḍayitavye guṇḍayitavyāni
Vocativeguṇḍayitavya guṇḍayitavye guṇḍayitavyāni
Accusativeguṇḍayitavyam guṇḍayitavye guṇḍayitavyāni
Instrumentalguṇḍayitavyena guṇḍayitavyābhyām guṇḍayitavyaiḥ
Dativeguṇḍayitavyāya guṇḍayitavyābhyām guṇḍayitavyebhyaḥ
Ablativeguṇḍayitavyāt guṇḍayitavyābhyām guṇḍayitavyebhyaḥ
Genitiveguṇḍayitavyasya guṇḍayitavyayoḥ guṇḍayitavyānām
Locativeguṇḍayitavye guṇḍayitavyayoḥ guṇḍayitavyeṣu

Compound guṇḍayitavya -

Adverb -guṇḍayitavyam -guṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria