सुबन्तावली ?गुण्डयितव्य

Roma

पुमान्एकद्विबहु
प्रथमागुण्डयितव्यः गुण्डयितव्यौ गुण्डयितव्याः
सम्बोधनम्गुण्डयितव्य गुण्डयितव्यौ गुण्डयितव्याः
द्वितीयागुण्डयितव्यम् गुण्डयितव्यौ गुण्डयितव्यान्
तृतीयागुण्डयितव्येन गुण्डयितव्याभ्याम् गुण्डयितव्यैः गुण्डयितव्येभिः
चतुर्थीगुण्डयितव्याय गुण्डयितव्याभ्याम् गुण्डयितव्येभ्यः
पञ्चमीगुण्डयितव्यात् गुण्डयितव्याभ्याम् गुण्डयितव्येभ्यः
षष्ठीगुण्डयितव्यस्य गुण्डयितव्ययोः गुण्डयितव्यानाम्
सप्तमीगुण्डयितव्ये गुण्डयितव्ययोः गुण्डयितव्येषु

समास गुण्डयितव्य

अव्यय ॰गुण्डयितव्यम् ॰गुण्डयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria