Declension table of ?guṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativeguṇḍayiṣyan guṇḍayiṣyantau guṇḍayiṣyantaḥ
Vocativeguṇḍayiṣyan guṇḍayiṣyantau guṇḍayiṣyantaḥ
Accusativeguṇḍayiṣyantam guṇḍayiṣyantau guṇḍayiṣyataḥ
Instrumentalguṇḍayiṣyatā guṇḍayiṣyadbhyām guṇḍayiṣyadbhiḥ
Dativeguṇḍayiṣyate guṇḍayiṣyadbhyām guṇḍayiṣyadbhyaḥ
Ablativeguṇḍayiṣyataḥ guṇḍayiṣyadbhyām guṇḍayiṣyadbhyaḥ
Genitiveguṇḍayiṣyataḥ guṇḍayiṣyatoḥ guṇḍayiṣyatām
Locativeguṇḍayiṣyati guṇḍayiṣyatoḥ guṇḍayiṣyatsu

Compound guṇḍayiṣyat -

Adverb -guṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria